Declension table of ?sudhāśubhra

Deva

NeuterSingularDualPlural
Nominativesudhāśubhram sudhāśubhre sudhāśubhrāṇi
Vocativesudhāśubhra sudhāśubhre sudhāśubhrāṇi
Accusativesudhāśubhram sudhāśubhre sudhāśubhrāṇi
Instrumentalsudhāśubhreṇa sudhāśubhrābhyām sudhāśubhraiḥ
Dativesudhāśubhrāya sudhāśubhrābhyām sudhāśubhrebhyaḥ
Ablativesudhāśubhrāt sudhāśubhrābhyām sudhāśubhrebhyaḥ
Genitivesudhāśubhrasya sudhāśubhrayoḥ sudhāśubhrāṇām
Locativesudhāśubhre sudhāśubhrayoḥ sudhāśubhreṣu

Compound sudhāśubhra -

Adverb -sudhāśubhram -sudhāśubhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria