Declension table of ?sudhāśaśāṅkadhavalā

Deva

FeminineSingularDualPlural
Nominativesudhāśaśāṅkadhavalā sudhāśaśāṅkadhavale sudhāśaśāṅkadhavalāḥ
Vocativesudhāśaśāṅkadhavale sudhāśaśāṅkadhavale sudhāśaśāṅkadhavalāḥ
Accusativesudhāśaśāṅkadhavalām sudhāśaśāṅkadhavale sudhāśaśāṅkadhavalāḥ
Instrumentalsudhāśaśāṅkadhavalayā sudhāśaśāṅkadhavalābhyām sudhāśaśāṅkadhavalābhiḥ
Dativesudhāśaśāṅkadhavalāyai sudhāśaśāṅkadhavalābhyām sudhāśaśāṅkadhavalābhyaḥ
Ablativesudhāśaśāṅkadhavalāyāḥ sudhāśaśāṅkadhavalābhyām sudhāśaśāṅkadhavalābhyaḥ
Genitivesudhāśaśāṅkadhavalāyāḥ sudhāśaśāṅkadhavalayoḥ sudhāśaśāṅkadhavalānām
Locativesudhāśaśāṅkadhavalāyām sudhāśaśāṅkadhavalayoḥ sudhāśaśāṅkadhavalāsu

Adverb -sudhāśaśāṅkadhavalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria