Declension table of ?sudhāśaśāṅkadhavala

Deva

NeuterSingularDualPlural
Nominativesudhāśaśāṅkadhavalam sudhāśaśāṅkadhavale sudhāśaśāṅkadhavalāni
Vocativesudhāśaśāṅkadhavala sudhāśaśāṅkadhavale sudhāśaśāṅkadhavalāni
Accusativesudhāśaśāṅkadhavalam sudhāśaśāṅkadhavale sudhāśaśāṅkadhavalāni
Instrumentalsudhāśaśāṅkadhavalena sudhāśaśāṅkadhavalābhyām sudhāśaśāṅkadhavalaiḥ
Dativesudhāśaśāṅkadhavalāya sudhāśaśāṅkadhavalābhyām sudhāśaśāṅkadhavalebhyaḥ
Ablativesudhāśaśāṅkadhavalāt sudhāśaśāṅkadhavalābhyām sudhāśaśāṅkadhavalebhyaḥ
Genitivesudhāśaśāṅkadhavalasya sudhāśaśāṅkadhavalayoḥ sudhāśaśāṅkadhavalānām
Locativesudhāśaśāṅkadhavale sudhāśaśāṅkadhavalayoḥ sudhāśaśāṅkadhavaleṣu

Compound sudhāśaśāṅkadhavala -

Adverb -sudhāśaśāṅkadhavalam -sudhāśaśāṅkadhavalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria