Declension table of ?sudhāyuka

Deva

MasculineSingularDualPlural
Nominativesudhāyukaḥ sudhāyukau sudhāyukāḥ
Vocativesudhāyuka sudhāyukau sudhāyukāḥ
Accusativesudhāyukam sudhāyukau sudhāyukān
Instrumentalsudhāyukena sudhāyukābhyām sudhāyukaiḥ sudhāyukebhiḥ
Dativesudhāyukāya sudhāyukābhyām sudhāyukebhyaḥ
Ablativesudhāyukāt sudhāyukābhyām sudhāyukebhyaḥ
Genitivesudhāyukasya sudhāyukayoḥ sudhāyukānām
Locativesudhāyuke sudhāyukayoḥ sudhāyukeṣu

Compound sudhāyuka -

Adverb -sudhāyukam -sudhāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria