Declension table of ?sudhāya

Deva

MasculineSingularDualPlural
Nominativesudhāyaḥ sudhāyau sudhāyāḥ
Vocativesudhāya sudhāyau sudhāyāḥ
Accusativesudhāyam sudhāyau sudhāyān
Instrumentalsudhāyena sudhāyābhyām sudhāyaiḥ sudhāyebhiḥ
Dativesudhāyāya sudhāyābhyām sudhāyebhyaḥ
Ablativesudhāyāt sudhāyābhyām sudhāyebhyaḥ
Genitivesudhāyasya sudhāyayoḥ sudhāyānām
Locativesudhāye sudhāyayoḥ sudhāyeṣu

Compound sudhāya -

Adverb -sudhāyam -sudhāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria