Declension table of ?sudhāvat

Deva

MasculineSingularDualPlural
Nominativesudhāvān sudhāvantau sudhāvantaḥ
Vocativesudhāvan sudhāvantau sudhāvantaḥ
Accusativesudhāvantam sudhāvantau sudhāvataḥ
Instrumentalsudhāvatā sudhāvadbhyām sudhāvadbhiḥ
Dativesudhāvate sudhāvadbhyām sudhāvadbhyaḥ
Ablativesudhāvataḥ sudhāvadbhyām sudhāvadbhyaḥ
Genitivesudhāvataḥ sudhāvatoḥ sudhāvatām
Locativesudhāvati sudhāvatoḥ sudhāvatsu

Compound sudhāvat -

Adverb -sudhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria