Declension table of ?sudhāvarti

Deva

MasculineSingularDualPlural
Nominativesudhāvartiḥ sudhāvartī sudhāvartayaḥ
Vocativesudhāvarte sudhāvartī sudhāvartayaḥ
Accusativesudhāvartim sudhāvartī sudhāvartīn
Instrumentalsudhāvartinā sudhāvartibhyām sudhāvartibhiḥ
Dativesudhāvartaye sudhāvartibhyām sudhāvartibhyaḥ
Ablativesudhāvarteḥ sudhāvartibhyām sudhāvartibhyaḥ
Genitivesudhāvarteḥ sudhāvartyoḥ sudhāvartīnām
Locativesudhāvartau sudhāvartyoḥ sudhāvartiṣu

Compound sudhāvarti -

Adverb -sudhāvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria