Declension table of ?sudhāvarṣin

Deva

NeuterSingularDualPlural
Nominativesudhāvarṣi sudhāvarṣiṇī sudhāvarṣīṇi
Vocativesudhāvarṣin sudhāvarṣi sudhāvarṣiṇī sudhāvarṣīṇi
Accusativesudhāvarṣi sudhāvarṣiṇī sudhāvarṣīṇi
Instrumentalsudhāvarṣiṇā sudhāvarṣibhyām sudhāvarṣibhiḥ
Dativesudhāvarṣiṇe sudhāvarṣibhyām sudhāvarṣibhyaḥ
Ablativesudhāvarṣiṇaḥ sudhāvarṣibhyām sudhāvarṣibhyaḥ
Genitivesudhāvarṣiṇaḥ sudhāvarṣiṇoḥ sudhāvarṣiṇām
Locativesudhāvarṣiṇi sudhāvarṣiṇoḥ sudhāvarṣiṣu

Compound sudhāvarṣi -

Adverb -sudhāvarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria