Declension table of ?sudhāvarṣa

Deva

MasculineSingularDualPlural
Nominativesudhāvarṣaḥ sudhāvarṣau sudhāvarṣāḥ
Vocativesudhāvarṣa sudhāvarṣau sudhāvarṣāḥ
Accusativesudhāvarṣam sudhāvarṣau sudhāvarṣān
Instrumentalsudhāvarṣeṇa sudhāvarṣābhyām sudhāvarṣaiḥ sudhāvarṣebhiḥ
Dativesudhāvarṣāya sudhāvarṣābhyām sudhāvarṣebhyaḥ
Ablativesudhāvarṣāt sudhāvarṣābhyām sudhāvarṣebhyaḥ
Genitivesudhāvarṣasya sudhāvarṣayoḥ sudhāvarṣāṇām
Locativesudhāvarṣe sudhāvarṣayoḥ sudhāvarṣeṣu

Compound sudhāvarṣa -

Adverb -sudhāvarṣam -sudhāvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria