Declension table of ?sudhāvadāta

Deva

MasculineSingularDualPlural
Nominativesudhāvadātaḥ sudhāvadātau sudhāvadātāḥ
Vocativesudhāvadāta sudhāvadātau sudhāvadātāḥ
Accusativesudhāvadātam sudhāvadātau sudhāvadātān
Instrumentalsudhāvadātena sudhāvadātābhyām sudhāvadātaiḥ sudhāvadātebhiḥ
Dativesudhāvadātāya sudhāvadātābhyām sudhāvadātebhyaḥ
Ablativesudhāvadātāt sudhāvadātābhyām sudhāvadātebhyaḥ
Genitivesudhāvadātasya sudhāvadātayoḥ sudhāvadātānām
Locativesudhāvadāte sudhāvadātayoḥ sudhāvadāteṣu

Compound sudhāvadāta -

Adverb -sudhāvadātam -sudhāvadātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria