Declension table of ?sudhāvṛṣṭi

Deva

FeminineSingularDualPlural
Nominativesudhāvṛṣṭiḥ sudhāvṛṣṭī sudhāvṛṣṭayaḥ
Vocativesudhāvṛṣṭe sudhāvṛṣṭī sudhāvṛṣṭayaḥ
Accusativesudhāvṛṣṭim sudhāvṛṣṭī sudhāvṛṣṭīḥ
Instrumentalsudhāvṛṣṭyā sudhāvṛṣṭibhyām sudhāvṛṣṭibhiḥ
Dativesudhāvṛṣṭyai sudhāvṛṣṭaye sudhāvṛṣṭibhyām sudhāvṛṣṭibhyaḥ
Ablativesudhāvṛṣṭyāḥ sudhāvṛṣṭeḥ sudhāvṛṣṭibhyām sudhāvṛṣṭibhyaḥ
Genitivesudhāvṛṣṭyāḥ sudhāvṛṣṭeḥ sudhāvṛṣṭyoḥ sudhāvṛṣṭīnām
Locativesudhāvṛṣṭyām sudhāvṛṣṭau sudhāvṛṣṭyoḥ sudhāvṛṣṭiṣu

Compound sudhāvṛṣṭi -

Adverb -sudhāvṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria