Declension table of ?sudhātudakṣiṇā

Deva

FeminineSingularDualPlural
Nominativesudhātudakṣiṇā sudhātudakṣiṇe sudhātudakṣiṇāḥ
Vocativesudhātudakṣiṇe sudhātudakṣiṇe sudhātudakṣiṇāḥ
Accusativesudhātudakṣiṇām sudhātudakṣiṇe sudhātudakṣiṇāḥ
Instrumentalsudhātudakṣiṇayā sudhātudakṣiṇābhyām sudhātudakṣiṇābhiḥ
Dativesudhātudakṣiṇāyai sudhātudakṣiṇābhyām sudhātudakṣiṇābhyaḥ
Ablativesudhātudakṣiṇāyāḥ sudhātudakṣiṇābhyām sudhātudakṣiṇābhyaḥ
Genitivesudhātudakṣiṇāyāḥ sudhātudakṣiṇayoḥ sudhātudakṣiṇānām
Locativesudhātudakṣiṇāyām sudhātudakṣiṇayoḥ sudhātudakṣiṇāsu

Adverb -sudhātudakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria