Declension table of ?sudhātu_ā

Deva

FeminineSingularDualPlural
Nominativesudhātu_ā sudhātu_e sudhātu_āḥ
Vocativesudhātu_e sudhātu_e sudhātu_āḥ
Accusativesudhātu_ām sudhātu_e sudhātu_āḥ
Instrumentalsudhātu_ayā sudhātu_ābhyām sudhātu_ābhiḥ
Dativesudhātu_āyai sudhātu_ābhyām sudhātu_ābhyaḥ
Ablativesudhātu_āyāḥ sudhātu_ābhyām sudhātu_ābhyaḥ
Genitivesudhātu_āyāḥ sudhātu_ayoḥ sudhātu_ānām
Locativesudhātu_āyām sudhātu_ayoḥ sudhātu_āsu

Adverb -sudhātu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria