Declension table of ?sudhātu

Deva

NeuterSingularDualPlural
Nominativesudhātu sudhātunī sudhātūni
Vocativesudhātu sudhātunī sudhātūni
Accusativesudhātu sudhātunī sudhātūni
Instrumentalsudhātunā sudhātubhyām sudhātubhiḥ
Dativesudhātune sudhātubhyām sudhātubhyaḥ
Ablativesudhātunaḥ sudhātubhyām sudhātubhyaḥ
Genitivesudhātunaḥ sudhātunoḥ sudhātūnām
Locativesudhātuni sudhātunoḥ sudhātuṣu

Compound sudhātu -

Adverb -sudhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria