Declension table of ?sudhātu

Deva

MasculineSingularDualPlural
Nominativesudhātuḥ sudhātū sudhātavaḥ
Vocativesudhāto sudhātū sudhātavaḥ
Accusativesudhātum sudhātū sudhātūn
Instrumentalsudhātunā sudhātubhyām sudhātubhiḥ
Dativesudhātave sudhātubhyām sudhātubhyaḥ
Ablativesudhātoḥ sudhātubhyām sudhātubhyaḥ
Genitivesudhātoḥ sudhātvoḥ sudhātūnām
Locativesudhātau sudhātvoḥ sudhātuṣu

Compound sudhātu -

Adverb -sudhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria