Declension table of ?sudhātā

Deva

FeminineSingularDualPlural
Nominativesudhātā sudhāte sudhātāḥ
Vocativesudhāte sudhāte sudhātāḥ
Accusativesudhātām sudhāte sudhātāḥ
Instrumentalsudhātayā sudhātābhyām sudhātābhiḥ
Dativesudhātāyai sudhātābhyām sudhātābhyaḥ
Ablativesudhātāyāḥ sudhātābhyām sudhātābhyaḥ
Genitivesudhātāyāḥ sudhātayoḥ sudhātānām
Locativesudhātāyām sudhātayoḥ sudhātāsu

Adverb -sudhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria