Declension table of ?sudhāta

Deva

MasculineSingularDualPlural
Nominativesudhātaḥ sudhātau sudhātāḥ
Vocativesudhāta sudhātau sudhātāḥ
Accusativesudhātam sudhātau sudhātān
Instrumentalsudhātena sudhātābhyām sudhātaiḥ sudhātebhiḥ
Dativesudhātāya sudhātābhyām sudhātebhyaḥ
Ablativesudhātāt sudhātābhyām sudhātebhyaḥ
Genitivesudhātasya sudhātayoḥ sudhātānām
Locativesudhāte sudhātayoḥ sudhāteṣu

Compound sudhāta -

Adverb -sudhātam -sudhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria