Declension table of ?sudhātṛ

Deva

MasculineSingularDualPlural
Nominativesudhātā sudhātārau sudhātāraḥ
Vocativesudhātaḥ sudhātārau sudhātāraḥ
Accusativesudhātāram sudhātārau sudhātṝn
Instrumentalsudhātrā sudhātṛbhyām sudhātṛbhiḥ
Dativesudhātre sudhātṛbhyām sudhātṛbhyaḥ
Ablativesudhātuḥ sudhātṛbhyām sudhātṛbhyaḥ
Genitivesudhātuḥ sudhātroḥ sudhātṝṇām
Locativesudhātari sudhātroḥ sudhātṛṣu

Compound sudhātṛ -

Adverb -sudhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria