Declension table of ?sudhāsyandin

Deva

MasculineSingularDualPlural
Nominativesudhāsyandī sudhāsyandinau sudhāsyandinaḥ
Vocativesudhāsyandin sudhāsyandinau sudhāsyandinaḥ
Accusativesudhāsyandinam sudhāsyandinau sudhāsyandinaḥ
Instrumentalsudhāsyandinā sudhāsyandibhyām sudhāsyandibhiḥ
Dativesudhāsyandine sudhāsyandibhyām sudhāsyandibhyaḥ
Ablativesudhāsyandinaḥ sudhāsyandibhyām sudhāsyandibhyaḥ
Genitivesudhāsyandinaḥ sudhāsyandinoḥ sudhāsyandinām
Locativesudhāsyandini sudhāsyandinoḥ sudhāsyandiṣu

Compound sudhāsyandi -

Adverb -sudhāsyandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria