Declension table of ?sudhāsyandā

Deva

FeminineSingularDualPlural
Nominativesudhāsyandā sudhāsyande sudhāsyandāḥ
Vocativesudhāsyande sudhāsyande sudhāsyandāḥ
Accusativesudhāsyandām sudhāsyande sudhāsyandāḥ
Instrumentalsudhāsyandayā sudhāsyandābhyām sudhāsyandābhiḥ
Dativesudhāsyandāyai sudhāsyandābhyām sudhāsyandābhyaḥ
Ablativesudhāsyandāyāḥ sudhāsyandābhyām sudhāsyandābhyaḥ
Genitivesudhāsyandāyāḥ sudhāsyandayoḥ sudhāsyandānām
Locativesudhāsyandāyām sudhāsyandayoḥ sudhāsyandāsu

Adverb -sudhāsyandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria