Declension table of ?sudhāsyanda

Deva

MasculineSingularDualPlural
Nominativesudhāsyandaḥ sudhāsyandau sudhāsyandāḥ
Vocativesudhāsyanda sudhāsyandau sudhāsyandāḥ
Accusativesudhāsyandam sudhāsyandau sudhāsyandān
Instrumentalsudhāsyandena sudhāsyandābhyām sudhāsyandaiḥ sudhāsyandebhiḥ
Dativesudhāsyandāya sudhāsyandābhyām sudhāsyandebhyaḥ
Ablativesudhāsyandāt sudhāsyandābhyām sudhāsyandebhyaḥ
Genitivesudhāsyandasya sudhāsyandayoḥ sudhāsyandānām
Locativesudhāsyande sudhāsyandayoḥ sudhāsyandeṣu

Compound sudhāsyanda -

Adverb -sudhāsyandam -sudhāsyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria