Declension table of ?sudhāsūti

Deva

FeminineSingularDualPlural
Nominativesudhāsūtiḥ sudhāsūtī sudhāsūtayaḥ
Vocativesudhāsūte sudhāsūtī sudhāsūtayaḥ
Accusativesudhāsūtim sudhāsūtī sudhāsūtīḥ
Instrumentalsudhāsūtyā sudhāsūtibhyām sudhāsūtibhiḥ
Dativesudhāsūtyai sudhāsūtaye sudhāsūtibhyām sudhāsūtibhyaḥ
Ablativesudhāsūtyāḥ sudhāsūteḥ sudhāsūtibhyām sudhāsūtibhyaḥ
Genitivesudhāsūtyāḥ sudhāsūteḥ sudhāsūtyoḥ sudhāsūtīnām
Locativesudhāsūtyām sudhāsūtau sudhāsūtyoḥ sudhāsūtiṣu

Compound sudhāsūti -

Adverb -sudhāsūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria