Declension table of ?sudhāspardhin

Deva

NeuterSingularDualPlural
Nominativesudhāspardhi sudhāspardhinī sudhāspardhīni
Vocativesudhāspardhin sudhāspardhi sudhāspardhinī sudhāspardhīni
Accusativesudhāspardhi sudhāspardhinī sudhāspardhīni
Instrumentalsudhāspardhinā sudhāspardhibhyām sudhāspardhibhiḥ
Dativesudhāspardhine sudhāspardhibhyām sudhāspardhibhyaḥ
Ablativesudhāspardhinaḥ sudhāspardhibhyām sudhāspardhibhyaḥ
Genitivesudhāspardhinaḥ sudhāspardhinoḥ sudhāspardhinām
Locativesudhāspardhini sudhāspardhinoḥ sudhāspardhiṣu

Compound sudhāspardhi -

Adverb -sudhāspardhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria