Declension table of ?sudhāsita

Deva

MasculineSingularDualPlural
Nominativesudhāsitaḥ sudhāsitau sudhāsitāḥ
Vocativesudhāsita sudhāsitau sudhāsitāḥ
Accusativesudhāsitam sudhāsitau sudhāsitān
Instrumentalsudhāsitena sudhāsitābhyām sudhāsitaiḥ sudhāsitebhiḥ
Dativesudhāsitāya sudhāsitābhyām sudhāsitebhyaḥ
Ablativesudhāsitāt sudhāsitābhyām sudhāsitebhyaḥ
Genitivesudhāsitasya sudhāsitayoḥ sudhāsitānām
Locativesudhāsite sudhāsitayoḥ sudhāsiteṣu

Compound sudhāsita -

Adverb -sudhāsitam -sudhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria