Declension table of ?sudhāsindhu

Deva

MasculineSingularDualPlural
Nominativesudhāsindhuḥ sudhāsindhū sudhāsindhavaḥ
Vocativesudhāsindho sudhāsindhū sudhāsindhavaḥ
Accusativesudhāsindhum sudhāsindhū sudhāsindhūn
Instrumentalsudhāsindhunā sudhāsindhubhyām sudhāsindhubhiḥ
Dativesudhāsindhave sudhāsindhubhyām sudhāsindhubhyaḥ
Ablativesudhāsindhoḥ sudhāsindhubhyām sudhāsindhubhyaḥ
Genitivesudhāsindhoḥ sudhāsindhvoḥ sudhāsindhūnām
Locativesudhāsindhau sudhāsindhvoḥ sudhāsindhuṣu

Compound sudhāsindhu -

Adverb -sudhāsindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria