Declension table of ?sudhāseka

Deva

MasculineSingularDualPlural
Nominativesudhāsekaḥ sudhāsekau sudhāsekāḥ
Vocativesudhāseka sudhāsekau sudhāsekāḥ
Accusativesudhāsekam sudhāsekau sudhāsekān
Instrumentalsudhāsekena sudhāsekābhyām sudhāsekaiḥ sudhāsekebhiḥ
Dativesudhāsekāya sudhāsekābhyām sudhāsekebhyaḥ
Ablativesudhāsekāt sudhāsekābhyām sudhāsekebhyaḥ
Genitivesudhāsekasya sudhāsekayoḥ sudhāsekānām
Locativesudhāseke sudhāsekayoḥ sudhāsekeṣu

Compound sudhāseka -

Adverb -sudhāsekam -sudhāsekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria