Declension table of ?sudhāsava

Deva

MasculineSingularDualPlural
Nominativesudhāsavaḥ sudhāsavau sudhāsavāḥ
Vocativesudhāsava sudhāsavau sudhāsavāḥ
Accusativesudhāsavam sudhāsavau sudhāsavān
Instrumentalsudhāsavena sudhāsavābhyām sudhāsavaiḥ sudhāsavebhiḥ
Dativesudhāsavāya sudhāsavābhyām sudhāsavebhyaḥ
Ablativesudhāsavāt sudhāsavābhyām sudhāsavebhyaḥ
Genitivesudhāsavasya sudhāsavayoḥ sudhāsavānām
Locativesudhāsave sudhāsavayoḥ sudhāsaveṣu

Compound sudhāsava -

Adverb -sudhāsavam -sudhāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria