Declension table of ?sudhāsāgara

Deva

MasculineSingularDualPlural
Nominativesudhāsāgaraḥ sudhāsāgarau sudhāsāgarāḥ
Vocativesudhāsāgara sudhāsāgarau sudhāsāgarāḥ
Accusativesudhāsāgaram sudhāsāgarau sudhāsāgarān
Instrumentalsudhāsāgareṇa sudhāsāgarābhyām sudhāsāgaraiḥ sudhāsāgarebhiḥ
Dativesudhāsāgarāya sudhāsāgarābhyām sudhāsāgarebhyaḥ
Ablativesudhāsāgarāt sudhāsāgarābhyām sudhāsāgarebhyaḥ
Genitivesudhāsāgarasya sudhāsāgarayoḥ sudhāsāgarāṇām
Locativesudhāsāgare sudhāsāgarayoḥ sudhāsāgareṣu

Compound sudhāsāgara -

Adverb -sudhāsāgaram -sudhāsāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria