Declension table of ?sudhārañjinī

Deva

FeminineSingularDualPlural
Nominativesudhārañjinī sudhārañjinyau sudhārañjinyaḥ
Vocativesudhārañjini sudhārañjinyau sudhārañjinyaḥ
Accusativesudhārañjinīm sudhārañjinyau sudhārañjinīḥ
Instrumentalsudhārañjinyā sudhārañjinībhyām sudhārañjinībhiḥ
Dativesudhārañjinyai sudhārañjinībhyām sudhārañjinībhyaḥ
Ablativesudhārañjinyāḥ sudhārañjinībhyām sudhārañjinībhyaḥ
Genitivesudhārañjinyāḥ sudhārañjinyoḥ sudhārañjinīnām
Locativesudhārañjinyām sudhārañjinyoḥ sudhārañjinīṣu

Compound sudhārañjini - sudhārañjinī -

Adverb -sudhārañjini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria