Declension table of ?sudhāraśmi

Deva

MasculineSingularDualPlural
Nominativesudhāraśmiḥ sudhāraśmī sudhāraśmayaḥ
Vocativesudhāraśme sudhāraśmī sudhāraśmayaḥ
Accusativesudhāraśmim sudhāraśmī sudhāraśmīn
Instrumentalsudhāraśminā sudhāraśmibhyām sudhāraśmibhiḥ
Dativesudhāraśmaye sudhāraśmibhyām sudhāraśmibhyaḥ
Ablativesudhāraśmeḥ sudhāraśmibhyām sudhāraśmibhyaḥ
Genitivesudhāraśmeḥ sudhāraśmyoḥ sudhāraśmīnām
Locativesudhāraśmau sudhāraśmyoḥ sudhāraśmiṣu

Compound sudhāraśmi -

Adverb -sudhāraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria