Declension table of ?sudhārasamaya

Deva

NeuterSingularDualPlural
Nominativesudhārasamayam sudhārasamaye sudhārasamayāni
Vocativesudhārasamaya sudhārasamaye sudhārasamayāni
Accusativesudhārasamayam sudhārasamaye sudhārasamayāni
Instrumentalsudhārasamayena sudhārasamayābhyām sudhārasamayaiḥ
Dativesudhārasamayāya sudhārasamayābhyām sudhārasamayebhyaḥ
Ablativesudhārasamayāt sudhārasamayābhyām sudhārasamayebhyaḥ
Genitivesudhārasamayasya sudhārasamayayoḥ sudhārasamayānām
Locativesudhārasamaye sudhārasamayayoḥ sudhārasamayeṣu

Compound sudhārasamaya -

Adverb -sudhārasamayam -sudhārasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria