Declension table of ?sudhārasamaya

Deva

MasculineSingularDualPlural
Nominativesudhārasamayaḥ sudhārasamayau sudhārasamayāḥ
Vocativesudhārasamaya sudhārasamayau sudhārasamayāḥ
Accusativesudhārasamayam sudhārasamayau sudhārasamayān
Instrumentalsudhārasamayena sudhārasamayābhyām sudhārasamayaiḥ sudhārasamayebhiḥ
Dativesudhārasamayāya sudhārasamayābhyām sudhārasamayebhyaḥ
Ablativesudhārasamayāt sudhārasamayābhyām sudhārasamayebhyaḥ
Genitivesudhārasamayasya sudhārasamayayoḥ sudhārasamayānām
Locativesudhārasamaye sudhārasamayayoḥ sudhārasamayeṣu

Compound sudhārasamaya -

Adverb -sudhārasamayam -sudhārasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria