Declension table of ?sudhārasa

Deva

MasculineSingularDualPlural
Nominativesudhārasaḥ sudhārasau sudhārasāḥ
Vocativesudhārasa sudhārasau sudhārasāḥ
Accusativesudhārasam sudhārasau sudhārasān
Instrumentalsudhārasena sudhārasābhyām sudhārasaiḥ sudhārasebhiḥ
Dativesudhārasāya sudhārasābhyām sudhārasebhyaḥ
Ablativesudhārasāt sudhārasābhyām sudhārasebhyaḥ
Genitivesudhārasasya sudhārasayoḥ sudhārasānām
Locativesudhārase sudhārasayoḥ sudhāraseṣu

Compound sudhārasa -

Adverb -sudhārasam -sudhārasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria