Declension table of ?sudhāra

Deva

NeuterSingularDualPlural
Nominativesudhāram sudhāre sudhārāṇi
Vocativesudhāra sudhāre sudhārāṇi
Accusativesudhāram sudhāre sudhārāṇi
Instrumentalsudhāreṇa sudhārābhyām sudhāraiḥ
Dativesudhārāya sudhārābhyām sudhārebhyaḥ
Ablativesudhārāt sudhārābhyām sudhārebhyaḥ
Genitivesudhārasya sudhārayoḥ sudhārāṇām
Locativesudhāre sudhārayoḥ sudhāreṣu

Compound sudhāra -

Adverb -sudhāram -sudhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria