Declension table of ?sudhāpāṇi

Deva

MasculineSingularDualPlural
Nominativesudhāpāṇiḥ sudhāpāṇī sudhāpāṇayaḥ
Vocativesudhāpāṇe sudhāpāṇī sudhāpāṇayaḥ
Accusativesudhāpāṇim sudhāpāṇī sudhāpāṇīn
Instrumentalsudhāpāṇinā sudhāpāṇibhyām sudhāpāṇibhiḥ
Dativesudhāpāṇaye sudhāpāṇibhyām sudhāpāṇibhyaḥ
Ablativesudhāpāṇeḥ sudhāpāṇibhyām sudhāpāṇibhyaḥ
Genitivesudhāpāṇeḥ sudhāpāṇyoḥ sudhāpāṇīnām
Locativesudhāpāṇau sudhāpāṇyoḥ sudhāpāṇiṣu

Compound sudhāpāṇi -

Adverb -sudhāpāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria