Declension table of sudhānidhi

Deva

MasculineSingularDualPlural
Nominativesudhānidhiḥ sudhānidhī sudhānidhayaḥ
Vocativesudhānidhe sudhānidhī sudhānidhayaḥ
Accusativesudhānidhim sudhānidhī sudhānidhīn
Instrumentalsudhānidhinā sudhānidhibhyām sudhānidhibhiḥ
Dativesudhānidhaye sudhānidhibhyām sudhānidhibhyaḥ
Ablativesudhānidheḥ sudhānidhibhyām sudhānidhibhyaḥ
Genitivesudhānidheḥ sudhānidhyoḥ sudhānidhīnām
Locativesudhānidhau sudhānidhyoḥ sudhānidhiṣu

Compound sudhānidhi -

Adverb -sudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria