Declension table of ?sudhānandalaharī

Deva

FeminineSingularDualPlural
Nominativesudhānandalaharī sudhānandalaharyau sudhānandalaharyaḥ
Vocativesudhānandalahari sudhānandalaharyau sudhānandalaharyaḥ
Accusativesudhānandalaharīm sudhānandalaharyau sudhānandalaharīḥ
Instrumentalsudhānandalaharyā sudhānandalaharībhyām sudhānandalaharībhiḥ
Dativesudhānandalaharyai sudhānandalaharībhyām sudhānandalaharībhyaḥ
Ablativesudhānandalaharyāḥ sudhānandalaharībhyām sudhānandalaharībhyaḥ
Genitivesudhānandalaharyāḥ sudhānandalaharyoḥ sudhānandalaharīṇām
Locativesudhānandalaharyām sudhānandalaharyoḥ sudhānandalaharīṣu

Compound sudhānandalahari - sudhānandalaharī -

Adverb -sudhānandalahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria