Declension table of ?sudhāmukhī

Deva

FeminineSingularDualPlural
Nominativesudhāmukhī sudhāmukhyau sudhāmukhyaḥ
Vocativesudhāmukhi sudhāmukhyau sudhāmukhyaḥ
Accusativesudhāmukhīm sudhāmukhyau sudhāmukhīḥ
Instrumentalsudhāmukhyā sudhāmukhībhyām sudhāmukhībhiḥ
Dativesudhāmukhyai sudhāmukhībhyām sudhāmukhībhyaḥ
Ablativesudhāmukhyāḥ sudhāmukhībhyām sudhāmukhībhyaḥ
Genitivesudhāmukhyāḥ sudhāmukhyoḥ sudhāmukhīnām
Locativesudhāmukhyām sudhāmukhyoḥ sudhāmukhīṣu

Compound sudhāmukhi - sudhāmukhī -

Adverb -sudhāmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria