Declension table of ?sudhāmodaka

Deva

MasculineSingularDualPlural
Nominativesudhāmodakaḥ sudhāmodakau sudhāmodakāḥ
Vocativesudhāmodaka sudhāmodakau sudhāmodakāḥ
Accusativesudhāmodakam sudhāmodakau sudhāmodakān
Instrumentalsudhāmodakena sudhāmodakābhyām sudhāmodakaiḥ sudhāmodakebhiḥ
Dativesudhāmodakāya sudhāmodakābhyām sudhāmodakebhyaḥ
Ablativesudhāmodakāt sudhāmodakābhyām sudhāmodakebhyaḥ
Genitivesudhāmodakasya sudhāmodakayoḥ sudhāmodakānām
Locativesudhāmodake sudhāmodakayoḥ sudhāmodakeṣu

Compound sudhāmodaka -

Adverb -sudhāmodakam -sudhāmodakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria