Declension table of ?sudhāmaya

Deva

NeuterSingularDualPlural
Nominativesudhāmayam sudhāmaye sudhāmayāni
Vocativesudhāmaya sudhāmaye sudhāmayāni
Accusativesudhāmayam sudhāmaye sudhāmayāni
Instrumentalsudhāmayena sudhāmayābhyām sudhāmayaiḥ
Dativesudhāmayāya sudhāmayābhyām sudhāmayebhyaḥ
Ablativesudhāmayāt sudhāmayābhyām sudhāmayebhyaḥ
Genitivesudhāmayasya sudhāmayayoḥ sudhāmayānām
Locativesudhāmaye sudhāmayayoḥ sudhāmayeṣu

Compound sudhāmaya -

Adverb -sudhāmayam -sudhāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria