Declension table of sudhāman

Deva

MasculineSingularDualPlural
Nominativesudhāmā sudhāmānau sudhāmānaḥ
Vocativesudhāman sudhāmānau sudhāmānaḥ
Accusativesudhāmānam sudhāmānau sudhāmnaḥ
Instrumentalsudhāmnā sudhāmabhyām sudhāmabhiḥ
Dativesudhāmne sudhāmabhyām sudhāmabhyaḥ
Ablativesudhāmnaḥ sudhāmabhyām sudhāmabhyaḥ
Genitivesudhāmnaḥ sudhāmnoḥ sudhāmnām
Locativesudhāmni sudhāmani sudhāmnoḥ sudhāmasu

Compound sudhāma -

Adverb -sudhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria