Declension table of ?sudhāmṛtamayī

Deva

FeminineSingularDualPlural
Nominativesudhāmṛtamayī sudhāmṛtamayyau sudhāmṛtamayyaḥ
Vocativesudhāmṛtamayi sudhāmṛtamayyau sudhāmṛtamayyaḥ
Accusativesudhāmṛtamayīm sudhāmṛtamayyau sudhāmṛtamayīḥ
Instrumentalsudhāmṛtamayyā sudhāmṛtamayībhyām sudhāmṛtamayībhiḥ
Dativesudhāmṛtamayyai sudhāmṛtamayībhyām sudhāmṛtamayībhyaḥ
Ablativesudhāmṛtamayyāḥ sudhāmṛtamayībhyām sudhāmṛtamayībhyaḥ
Genitivesudhāmṛtamayyāḥ sudhāmṛtamayyoḥ sudhāmṛtamayīnām
Locativesudhāmṛtamayyām sudhāmṛtamayyoḥ sudhāmṛtamayīṣu

Compound sudhāmṛtamayi - sudhāmṛtamayī -

Adverb -sudhāmṛtamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria