Declension table of ?sudhāmṛtamaya

Deva

MasculineSingularDualPlural
Nominativesudhāmṛtamayaḥ sudhāmṛtamayau sudhāmṛtamayāḥ
Vocativesudhāmṛtamaya sudhāmṛtamayau sudhāmṛtamayāḥ
Accusativesudhāmṛtamayam sudhāmṛtamayau sudhāmṛtamayān
Instrumentalsudhāmṛtamayena sudhāmṛtamayābhyām sudhāmṛtamayaiḥ sudhāmṛtamayebhiḥ
Dativesudhāmṛtamayāya sudhāmṛtamayābhyām sudhāmṛtamayebhyaḥ
Ablativesudhāmṛtamayāt sudhāmṛtamayābhyām sudhāmṛtamayebhyaḥ
Genitivesudhāmṛtamayasya sudhāmṛtamayayoḥ sudhāmṛtamayānām
Locativesudhāmṛtamaye sudhāmṛtamayayoḥ sudhāmṛtamayeṣu

Compound sudhāmṛtamaya -

Adverb -sudhāmṛtamayam -sudhāmṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria