Declension table of ?sudhāmṛta

Deva

NeuterSingularDualPlural
Nominativesudhāmṛtam sudhāmṛte sudhāmṛtāni
Vocativesudhāmṛta sudhāmṛte sudhāmṛtāni
Accusativesudhāmṛtam sudhāmṛte sudhāmṛtāni
Instrumentalsudhāmṛtena sudhāmṛtābhyām sudhāmṛtaiḥ
Dativesudhāmṛtāya sudhāmṛtābhyām sudhāmṛtebhyaḥ
Ablativesudhāmṛtāt sudhāmṛtābhyām sudhāmṛtebhyaḥ
Genitivesudhāmṛtasya sudhāmṛtayoḥ sudhāmṛtānām
Locativesudhāmṛte sudhāmṛtayoḥ sudhāmṛteṣu

Compound sudhāmṛta -

Adverb -sudhāmṛtam -sudhāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria