Declension table of ?sudhākāra

Deva

MasculineSingularDualPlural
Nominativesudhākāraḥ sudhākārau sudhākārāḥ
Vocativesudhākāra sudhākārau sudhākārāḥ
Accusativesudhākāram sudhākārau sudhākārān
Instrumentalsudhākāreṇa sudhākārābhyām sudhākāraiḥ sudhākārebhiḥ
Dativesudhākārāya sudhākārābhyām sudhākārebhyaḥ
Ablativesudhākārāt sudhākārābhyām sudhākārebhyaḥ
Genitivesudhākārasya sudhākārayoḥ sudhākārāṇām
Locativesudhākāre sudhākārayoḥ sudhākāreṣu

Compound sudhākāra -

Adverb -sudhākāram -sudhākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria