Declension table of ?sudhākaṇṭha

Deva

MasculineSingularDualPlural
Nominativesudhākaṇṭhaḥ sudhākaṇṭhau sudhākaṇṭhāḥ
Vocativesudhākaṇṭha sudhākaṇṭhau sudhākaṇṭhāḥ
Accusativesudhākaṇṭham sudhākaṇṭhau sudhākaṇṭhān
Instrumentalsudhākaṇṭhena sudhākaṇṭhābhyām sudhākaṇṭhaiḥ sudhākaṇṭhebhiḥ
Dativesudhākaṇṭhāya sudhākaṇṭhābhyām sudhākaṇṭhebhyaḥ
Ablativesudhākaṇṭhāt sudhākaṇṭhābhyām sudhākaṇṭhebhyaḥ
Genitivesudhākaṇṭhasya sudhākaṇṭhayoḥ sudhākaṇṭhānām
Locativesudhākaṇṭhe sudhākaṇṭhayoḥ sudhākaṇṭheṣu

Compound sudhākaṇṭha -

Adverb -sudhākaṇṭham -sudhākaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria