Declension table of ?sudhākṣālita

Deva

NeuterSingularDualPlural
Nominativesudhākṣālitam sudhākṣālite sudhākṣālitāni
Vocativesudhākṣālita sudhākṣālite sudhākṣālitāni
Accusativesudhākṣālitam sudhākṣālite sudhākṣālitāni
Instrumentalsudhākṣālitena sudhākṣālitābhyām sudhākṣālitaiḥ
Dativesudhākṣālitāya sudhākṣālitābhyām sudhākṣālitebhyaḥ
Ablativesudhākṣālitāt sudhākṣālitābhyām sudhākṣālitebhyaḥ
Genitivesudhākṣālitasya sudhākṣālitayoḥ sudhākṣālitānām
Locativesudhākṣālite sudhākṣālitayoḥ sudhākṣāliteṣu

Compound sudhākṣālita -

Adverb -sudhākṣālitam -sudhākṣālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria