Declension table of ?sudhāṅga

Deva

MasculineSingularDualPlural
Nominativesudhāṅgaḥ sudhāṅgau sudhāṅgāḥ
Vocativesudhāṅga sudhāṅgau sudhāṅgāḥ
Accusativesudhāṅgam sudhāṅgau sudhāṅgān
Instrumentalsudhāṅgena sudhāṅgābhyām sudhāṅgaiḥ sudhāṅgebhiḥ
Dativesudhāṅgāya sudhāṅgābhyām sudhāṅgebhyaḥ
Ablativesudhāṅgāt sudhāṅgābhyām sudhāṅgebhyaḥ
Genitivesudhāṅgasya sudhāṅgayoḥ sudhāṅgānām
Locativesudhāṅge sudhāṅgayoḥ sudhāṅgeṣu

Compound sudhāṅga -

Adverb -sudhāṅgam -sudhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria