Declension table of ?sudhādrava

Deva

MasculineSingularDualPlural
Nominativesudhādravaḥ sudhādravau sudhādravāḥ
Vocativesudhādrava sudhādravau sudhādravāḥ
Accusativesudhādravam sudhādravau sudhādravān
Instrumentalsudhādraveṇa sudhādravābhyām sudhādravaiḥ sudhādravebhiḥ
Dativesudhādravāya sudhādravābhyām sudhādravebhyaḥ
Ablativesudhādravāt sudhādravābhyām sudhādravebhyaḥ
Genitivesudhādravasya sudhādravayoḥ sudhādravāṇām
Locativesudhādrave sudhādravayoḥ sudhādraveṣu

Compound sudhādrava -

Adverb -sudhādravam -sudhādravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria