Declension table of ?sudhādhavalitā

Deva

FeminineSingularDualPlural
Nominativesudhādhavalitā sudhādhavalite sudhādhavalitāḥ
Vocativesudhādhavalite sudhādhavalite sudhādhavalitāḥ
Accusativesudhādhavalitām sudhādhavalite sudhādhavalitāḥ
Instrumentalsudhādhavalitayā sudhādhavalitābhyām sudhādhavalitābhiḥ
Dativesudhādhavalitāyai sudhādhavalitābhyām sudhādhavalitābhyaḥ
Ablativesudhādhavalitāyāḥ sudhādhavalitābhyām sudhādhavalitābhyaḥ
Genitivesudhādhavalitāyāḥ sudhādhavalitayoḥ sudhādhavalitānām
Locativesudhādhavalitāyām sudhādhavalitayoḥ sudhādhavalitāsu

Adverb -sudhādhavalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria